Declension table of ?tuṣitakāyikā

Deva

FeminineSingularDualPlural
Nominativetuṣitakāyikā tuṣitakāyike tuṣitakāyikāḥ
Vocativetuṣitakāyike tuṣitakāyike tuṣitakāyikāḥ
Accusativetuṣitakāyikām tuṣitakāyike tuṣitakāyikāḥ
Instrumentaltuṣitakāyikayā tuṣitakāyikābhyām tuṣitakāyikābhiḥ
Dativetuṣitakāyikāyai tuṣitakāyikābhyām tuṣitakāyikābhyaḥ
Ablativetuṣitakāyikāyāḥ tuṣitakāyikābhyām tuṣitakāyikābhyaḥ
Genitivetuṣitakāyikāyāḥ tuṣitakāyikayoḥ tuṣitakāyikānām
Locativetuṣitakāyikāyām tuṣitakāyikayoḥ tuṣitakāyikāsu

Adverb -tuṣitakāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria