Declension table of ?tuṣitā

Deva

FeminineSingularDualPlural
Nominativetuṣitā tuṣite tuṣitāḥ
Vocativetuṣite tuṣite tuṣitāḥ
Accusativetuṣitām tuṣite tuṣitāḥ
Instrumentaltuṣitayā tuṣitābhyām tuṣitābhiḥ
Dativetuṣitāyai tuṣitābhyām tuṣitābhyaḥ
Ablativetuṣitāyāḥ tuṣitābhyām tuṣitābhyaḥ
Genitivetuṣitāyāḥ tuṣitayoḥ tuṣitānām
Locativetuṣitāyām tuṣitayoḥ tuṣitāsu

Adverb -tuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria