सुबन्तावली ?तुषपक्व

Roma

पुमान्एकद्विबहु
प्रथमातुषपक्वः तुषपक्वौ तुषपक्वाः
सम्बोधनम्तुषपक्व तुषपक्वौ तुषपक्वाः
द्वितीयातुषपक्वम् तुषपक्वौ तुषपक्वान्
तृतीयातुषपक्वेण तुषपक्वाभ्याम् तुषपक्वैः तुषपक्वेभिः
चतुर्थीतुषपक्वाय तुषपक्वाभ्याम् तुषपक्वेभ्यः
पञ्चमीतुषपक्वात् तुषपक्वाभ्याम् तुषपक्वेभ्यः
षष्ठीतुषपक्वस्य तुषपक्वयोः तुषपक्वाणाम्
सप्तमीतुषपक्वे तुषपक्वयोः तुषपक्वेषु

समास तुषपक्व

अव्यय ॰तुषपक्वम् ॰तुषपक्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria