सुबन्तावली ?तुषजक

Roma

पुमान्एकद्विबहु
प्रथमातुषजकः तुषजकौ तुषजकाः
सम्बोधनम्तुषजक तुषजकौ तुषजकाः
द्वितीयातुषजकम् तुषजकौ तुषजकान्
तृतीयातुषजकेन तुषजकाभ्याम् तुषजकैः तुषजकेभिः
चतुर्थीतुषजकाय तुषजकाभ्याम् तुषजकेभ्यः
पञ्चमीतुषजकात् तुषजकाभ्याम् तुषजकेभ्यः
षष्ठीतुषजकस्य तुषजकयोः तुषजकानाम्
सप्तमीतुषजके तुषजकयोः तुषजकेषु

समास तुषजक

अव्यय ॰तुषजकम् ॰तुषजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria