Declension table of ?tuṣāraśikharin

Deva

MasculineSingularDualPlural
Nominativetuṣāraśikharī tuṣāraśikhariṇau tuṣāraśikhariṇaḥ
Vocativetuṣāraśikharin tuṣāraśikhariṇau tuṣāraśikhariṇaḥ
Accusativetuṣāraśikhariṇam tuṣāraśikhariṇau tuṣāraśikhariṇaḥ
Instrumentaltuṣāraśikhariṇā tuṣāraśikharibhyām tuṣāraśikharibhiḥ
Dativetuṣāraśikhariṇe tuṣāraśikharibhyām tuṣāraśikharibhyaḥ
Ablativetuṣāraśikhariṇaḥ tuṣāraśikharibhyām tuṣāraśikharibhyaḥ
Genitivetuṣāraśikhariṇaḥ tuṣāraśikhariṇoḥ tuṣāraśikhariṇām
Locativetuṣāraśikhariṇi tuṣāraśikhariṇoḥ tuṣāraśikhariṣu

Compound tuṣāraśikhari -

Adverb -tuṣāraśikhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria