Declension table of ?tuṣāravarṣin

Deva

NeuterSingularDualPlural
Nominativetuṣāravarṣi tuṣāravarṣiṇī tuṣāravarṣīṇi
Vocativetuṣāravarṣin tuṣāravarṣi tuṣāravarṣiṇī tuṣāravarṣīṇi
Accusativetuṣāravarṣi tuṣāravarṣiṇī tuṣāravarṣīṇi
Instrumentaltuṣāravarṣiṇā tuṣāravarṣibhyām tuṣāravarṣibhiḥ
Dativetuṣāravarṣiṇe tuṣāravarṣibhyām tuṣāravarṣibhyaḥ
Ablativetuṣāravarṣiṇaḥ tuṣāravarṣibhyām tuṣāravarṣibhyaḥ
Genitivetuṣāravarṣiṇaḥ tuṣāravarṣiṇoḥ tuṣāravarṣiṇām
Locativetuṣāravarṣiṇi tuṣāravarṣiṇoḥ tuṣāravarṣiṣu

Compound tuṣāravarṣi -

Adverb -tuṣāravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria