Declension table of tuṣṭuvas

Deva

NeuterSingularDualPlural
Nominativetuṣṭuvat tuṣṭūṣī tuṣṭuvāṃsi
Vocativetuṣṭuvat tuṣṭūṣī tuṣṭuvāṃsi
Accusativetuṣṭuvat tuṣṭūṣī tuṣṭuvāṃsi
Instrumentaltuṣṭūṣā tuṣṭuvadbhyām tuṣṭuvadbhiḥ
Dativetuṣṭūṣe tuṣṭuvadbhyām tuṣṭuvadbhyaḥ
Ablativetuṣṭūṣaḥ tuṣṭuvadbhyām tuṣṭuvadbhyaḥ
Genitivetuṣṭūṣaḥ tuṣṭūṣoḥ tuṣṭūṣām
Locativetuṣṭūṣi tuṣṭūṣoḥ tuṣṭuvatsu

Compound tuṣṭuvat -

Adverb -tuṣṭuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria