Declension table of ?tuṣṭūpāna

Deva

NeuterSingularDualPlural
Nominativetuṣṭūpānam tuṣṭūpāne tuṣṭūpānāni
Vocativetuṣṭūpāna tuṣṭūpāne tuṣṭūpānāni
Accusativetuṣṭūpānam tuṣṭūpāne tuṣṭūpānāni
Instrumentaltuṣṭūpānena tuṣṭūpānābhyām tuṣṭūpānaiḥ
Dativetuṣṭūpānāya tuṣṭūpānābhyām tuṣṭūpānebhyaḥ
Ablativetuṣṭūpānāt tuṣṭūpānābhyām tuṣṭūpānebhyaḥ
Genitivetuṣṭūpānasya tuṣṭūpānayoḥ tuṣṭūpānānām
Locativetuṣṭūpāne tuṣṭūpānayoḥ tuṣṭūpāneṣu

Compound tuṣṭūpāna -

Adverb -tuṣṭūpānam -tuṣṭūpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria