Declension table of ?tuṣṭūṣyat

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣyan tuṣṭūṣyantau tuṣṭūṣyantaḥ
Vocativetuṣṭūṣyan tuṣṭūṣyantau tuṣṭūṣyantaḥ
Accusativetuṣṭūṣyantam tuṣṭūṣyantau tuṣṭūṣyataḥ
Instrumentaltuṣṭūṣyatā tuṣṭūṣyadbhyām tuṣṭūṣyadbhiḥ
Dativetuṣṭūṣyate tuṣṭūṣyadbhyām tuṣṭūṣyadbhyaḥ
Ablativetuṣṭūṣyataḥ tuṣṭūṣyadbhyām tuṣṭūṣyadbhyaḥ
Genitivetuṣṭūṣyataḥ tuṣṭūṣyatoḥ tuṣṭūṣyatām
Locativetuṣṭūṣyati tuṣṭūṣyatoḥ tuṣṭūṣyatsu

Compound tuṣṭūṣyat -

Adverb -tuṣṭūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria