सुबन्तावली ?तुष्टूष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुष्टूष्यन्ती तुष्टूष्यन्त्यौ तुष्टूष्यन्त्यः
सम्बोधनम्तुष्टूष्यन्ति तुष्टूष्यन्त्यौ तुष्टूष्यन्त्यः
द्वितीयातुष्टूष्यन्तीम् तुष्टूष्यन्त्यौ तुष्टूष्यन्तीः
तृतीयातुष्टूष्यन्त्या तुष्टूष्यन्तीभ्याम् तुष्टूष्यन्तीभिः
चतुर्थीतुष्टूष्यन्त्यै तुष्टूष्यन्तीभ्याम् तुष्टूष्यन्तीभ्यः
पञ्चमीतुष्टूष्यन्त्याः तुष्टूष्यन्तीभ्याम् तुष्टूष्यन्तीभ्यः
षष्ठीतुष्टूष्यन्त्याः तुष्टूष्यन्त्योः तुष्टूष्यन्तीनाम्
सप्तमीतुष्टूष्यन्त्याम् तुष्टूष्यन्त्योः तुष्टूष्यन्तीषु

समास तुष्टूष्यन्ति तुष्टूष्यन्ती

अव्यय ॰तुष्टूष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria