Declension table of ?tuṣṭūṣyantī

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣyantī tuṣṭūṣyantyau tuṣṭūṣyantyaḥ
Vocativetuṣṭūṣyanti tuṣṭūṣyantyau tuṣṭūṣyantyaḥ
Accusativetuṣṭūṣyantīm tuṣṭūṣyantyau tuṣṭūṣyantīḥ
Instrumentaltuṣṭūṣyantyā tuṣṭūṣyantībhyām tuṣṭūṣyantībhiḥ
Dativetuṣṭūṣyantyai tuṣṭūṣyantībhyām tuṣṭūṣyantībhyaḥ
Ablativetuṣṭūṣyantyāḥ tuṣṭūṣyantībhyām tuṣṭūṣyantībhyaḥ
Genitivetuṣṭūṣyantyāḥ tuṣṭūṣyantyoḥ tuṣṭūṣyantīnām
Locativetuṣṭūṣyantyām tuṣṭūṣyantyoḥ tuṣṭūṣyantīṣu

Compound tuṣṭūṣyanti - tuṣṭūṣyantī -

Adverb -tuṣṭūṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria