Declension table of ?tuṣṭūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣyamāṇā tuṣṭūṣyamāṇe tuṣṭūṣyamāṇāḥ
Vocativetuṣṭūṣyamāṇe tuṣṭūṣyamāṇe tuṣṭūṣyamāṇāḥ
Accusativetuṣṭūṣyamāṇām tuṣṭūṣyamāṇe tuṣṭūṣyamāṇāḥ
Instrumentaltuṣṭūṣyamāṇayā tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇābhiḥ
Dativetuṣṭūṣyamāṇāyai tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇābhyaḥ
Ablativetuṣṭūṣyamāṇāyāḥ tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇābhyaḥ
Genitivetuṣṭūṣyamāṇāyāḥ tuṣṭūṣyamāṇayoḥ tuṣṭūṣyamāṇānām
Locativetuṣṭūṣyamāṇāyām tuṣṭūṣyamāṇayoḥ tuṣṭūṣyamāṇāsu

Adverb -tuṣṭūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria