Declension table of ?tuṣṭūṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tuṣṭūṣyā | tuṣṭūṣye | tuṣṭūṣyāḥ |
Vocative | tuṣṭūṣye | tuṣṭūṣye | tuṣṭūṣyāḥ |
Accusative | tuṣṭūṣyām | tuṣṭūṣye | tuṣṭūṣyāḥ |
Instrumental | tuṣṭūṣyayā | tuṣṭūṣyābhyām | tuṣṭūṣyābhiḥ |
Dative | tuṣṭūṣyāyai | tuṣṭūṣyābhyām | tuṣṭūṣyābhyaḥ |
Ablative | tuṣṭūṣyāyāḥ | tuṣṭūṣyābhyām | tuṣṭūṣyābhyaḥ |
Genitive | tuṣṭūṣyāyāḥ | tuṣṭūṣyayoḥ | tuṣṭūṣyāṇām |
Locative | tuṣṭūṣyāyām | tuṣṭūṣyayoḥ | tuṣṭūṣyāsu |