Declension table of ?tuṣṭūṣitavya

Deva

NeuterSingularDualPlural
Nominativetuṣṭūṣitavyam tuṣṭūṣitavye tuṣṭūṣitavyāni
Vocativetuṣṭūṣitavya tuṣṭūṣitavye tuṣṭūṣitavyāni
Accusativetuṣṭūṣitavyam tuṣṭūṣitavye tuṣṭūṣitavyāni
Instrumentaltuṣṭūṣitavyena tuṣṭūṣitavyābhyām tuṣṭūṣitavyaiḥ
Dativetuṣṭūṣitavyāya tuṣṭūṣitavyābhyām tuṣṭūṣitavyebhyaḥ
Ablativetuṣṭūṣitavyāt tuṣṭūṣitavyābhyām tuṣṭūṣitavyebhyaḥ
Genitivetuṣṭūṣitavyasya tuṣṭūṣitavyayoḥ tuṣṭūṣitavyānām
Locativetuṣṭūṣitavye tuṣṭūṣitavyayoḥ tuṣṭūṣitavyeṣu

Compound tuṣṭūṣitavya -

Adverb -tuṣṭūṣitavyam -tuṣṭūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria