Declension table of ?tuṣṭūṣitavya

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣitavyaḥ tuṣṭūṣitavyau tuṣṭūṣitavyāḥ
Vocativetuṣṭūṣitavya tuṣṭūṣitavyau tuṣṭūṣitavyāḥ
Accusativetuṣṭūṣitavyam tuṣṭūṣitavyau tuṣṭūṣitavyān
Instrumentaltuṣṭūṣitavyena tuṣṭūṣitavyābhyām tuṣṭūṣitavyaiḥ tuṣṭūṣitavyebhiḥ
Dativetuṣṭūṣitavyāya tuṣṭūṣitavyābhyām tuṣṭūṣitavyebhyaḥ
Ablativetuṣṭūṣitavyāt tuṣṭūṣitavyābhyām tuṣṭūṣitavyebhyaḥ
Genitivetuṣṭūṣitavyasya tuṣṭūṣitavyayoḥ tuṣṭūṣitavyānām
Locativetuṣṭūṣitavye tuṣṭūṣitavyayoḥ tuṣṭūṣitavyeṣu

Compound tuṣṭūṣitavya -

Adverb -tuṣṭūṣitavyam -tuṣṭūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria