Declension table of ?tuṣṭūṣitavatī

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣitavatī tuṣṭūṣitavatyau tuṣṭūṣitavatyaḥ
Vocativetuṣṭūṣitavati tuṣṭūṣitavatyau tuṣṭūṣitavatyaḥ
Accusativetuṣṭūṣitavatīm tuṣṭūṣitavatyau tuṣṭūṣitavatīḥ
Instrumentaltuṣṭūṣitavatyā tuṣṭūṣitavatībhyām tuṣṭūṣitavatībhiḥ
Dativetuṣṭūṣitavatyai tuṣṭūṣitavatībhyām tuṣṭūṣitavatībhyaḥ
Ablativetuṣṭūṣitavatyāḥ tuṣṭūṣitavatībhyām tuṣṭūṣitavatībhyaḥ
Genitivetuṣṭūṣitavatyāḥ tuṣṭūṣitavatyoḥ tuṣṭūṣitavatīnām
Locativetuṣṭūṣitavatyām tuṣṭūṣitavatyoḥ tuṣṭūṣitavatīṣu

Compound tuṣṭūṣitavati - tuṣṭūṣitavatī -

Adverb -tuṣṭūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria