Declension table of ?tuṣṭūṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tuṣṭūṣitavat | tuṣṭūṣitavantī tuṣṭūṣitavatī | tuṣṭūṣitavanti |
Vocative | tuṣṭūṣitavat | tuṣṭūṣitavantī tuṣṭūṣitavatī | tuṣṭūṣitavanti |
Accusative | tuṣṭūṣitavat | tuṣṭūṣitavantī tuṣṭūṣitavatī | tuṣṭūṣitavanti |
Instrumental | tuṣṭūṣitavatā | tuṣṭūṣitavadbhyām | tuṣṭūṣitavadbhiḥ |
Dative | tuṣṭūṣitavate | tuṣṭūṣitavadbhyām | tuṣṭūṣitavadbhyaḥ |
Ablative | tuṣṭūṣitavataḥ | tuṣṭūṣitavadbhyām | tuṣṭūṣitavadbhyaḥ |
Genitive | tuṣṭūṣitavataḥ | tuṣṭūṣitavatoḥ | tuṣṭūṣitavatām |
Locative | tuṣṭūṣitavati | tuṣṭūṣitavatoḥ | tuṣṭūṣitavatsu |