Declension table of ?tuṣṭūṣitavat

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣitavān tuṣṭūṣitavantau tuṣṭūṣitavantaḥ
Vocativetuṣṭūṣitavan tuṣṭūṣitavantau tuṣṭūṣitavantaḥ
Accusativetuṣṭūṣitavantam tuṣṭūṣitavantau tuṣṭūṣitavataḥ
Instrumentaltuṣṭūṣitavatā tuṣṭūṣitavadbhyām tuṣṭūṣitavadbhiḥ
Dativetuṣṭūṣitavate tuṣṭūṣitavadbhyām tuṣṭūṣitavadbhyaḥ
Ablativetuṣṭūṣitavataḥ tuṣṭūṣitavadbhyām tuṣṭūṣitavadbhyaḥ
Genitivetuṣṭūṣitavataḥ tuṣṭūṣitavatoḥ tuṣṭūṣitavatām
Locativetuṣṭūṣitavati tuṣṭūṣitavatoḥ tuṣṭūṣitavatsu

Compound tuṣṭūṣitavat -

Adverb -tuṣṭūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria