Declension table of ?tuṣṭūṣita

Deva

NeuterSingularDualPlural
Nominativetuṣṭūṣitam tuṣṭūṣite tuṣṭūṣitāni
Vocativetuṣṭūṣita tuṣṭūṣite tuṣṭūṣitāni
Accusativetuṣṭūṣitam tuṣṭūṣite tuṣṭūṣitāni
Instrumentaltuṣṭūṣitena tuṣṭūṣitābhyām tuṣṭūṣitaiḥ
Dativetuṣṭūṣitāya tuṣṭūṣitābhyām tuṣṭūṣitebhyaḥ
Ablativetuṣṭūṣitāt tuṣṭūṣitābhyām tuṣṭūṣitebhyaḥ
Genitivetuṣṭūṣitasya tuṣṭūṣitayoḥ tuṣṭūṣitānām
Locativetuṣṭūṣite tuṣṭūṣitayoḥ tuṣṭūṣiteṣu

Compound tuṣṭūṣita -

Adverb -tuṣṭūṣitam -tuṣṭūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria