Declension table of ?tuṣṭūṣita

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣitaḥ tuṣṭūṣitau tuṣṭūṣitāḥ
Vocativetuṣṭūṣita tuṣṭūṣitau tuṣṭūṣitāḥ
Accusativetuṣṭūṣitam tuṣṭūṣitau tuṣṭūṣitān
Instrumentaltuṣṭūṣitena tuṣṭūṣitābhyām tuṣṭūṣitaiḥ tuṣṭūṣitebhiḥ
Dativetuṣṭūṣitāya tuṣṭūṣitābhyām tuṣṭūṣitebhyaḥ
Ablativetuṣṭūṣitāt tuṣṭūṣitābhyām tuṣṭūṣitebhyaḥ
Genitivetuṣṭūṣitasya tuṣṭūṣitayoḥ tuṣṭūṣitānām
Locativetuṣṭūṣite tuṣṭūṣitayoḥ tuṣṭūṣiteṣu

Compound tuṣṭūṣita -

Adverb -tuṣṭūṣitam -tuṣṭūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria