Declension table of ?tuṣṭūṣī

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣī tuṣṭūṣyau tuṣṭūṣyaḥ
Vocativetuṣṭūṣi tuṣṭūṣyau tuṣṭūṣyaḥ
Accusativetuṣṭūṣīm tuṣṭūṣyau tuṣṭūṣīḥ
Instrumentaltuṣṭūṣyā tuṣṭūṣībhyām tuṣṭūṣībhiḥ
Dativetuṣṭūṣyai tuṣṭūṣībhyām tuṣṭūṣībhyaḥ
Ablativetuṣṭūṣyāḥ tuṣṭūṣībhyām tuṣṭūṣībhyaḥ
Genitivetuṣṭūṣyāḥ tuṣṭūṣyoḥ tuṣṭūṣīṇām
Locativetuṣṭūṣyām tuṣṭūṣyoḥ tuṣṭūṣīṣu

Compound tuṣṭūṣi - tuṣṭūṣī -

Adverb -tuṣṭūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria