Declension table of ?tuṣṭūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣaṇīyā tuṣṭūṣaṇīye tuṣṭūṣaṇīyāḥ
Vocativetuṣṭūṣaṇīye tuṣṭūṣaṇīye tuṣṭūṣaṇīyāḥ
Accusativetuṣṭūṣaṇīyām tuṣṭūṣaṇīye tuṣṭūṣaṇīyāḥ
Instrumentaltuṣṭūṣaṇīyayā tuṣṭūṣaṇīyābhyām tuṣṭūṣaṇīyābhiḥ
Dativetuṣṭūṣaṇīyāyai tuṣṭūṣaṇīyābhyām tuṣṭūṣaṇīyābhyaḥ
Ablativetuṣṭūṣaṇīyāyāḥ tuṣṭūṣaṇīyābhyām tuṣṭūṣaṇīyābhyaḥ
Genitivetuṣṭūṣaṇīyāyāḥ tuṣṭūṣaṇīyayoḥ tuṣṭūṣaṇīyānām
Locativetuṣṭūṣaṇīyāyām tuṣṭūṣaṇīyayoḥ tuṣṭūṣaṇīyāsu

Adverb -tuṣṭūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria