सुबन्तावली ?तुष्टुम्भ्वस्

Roma

पुमान्एकद्विबहु
प्रथमातुष्टुम्भ्वान् तुष्टुम्भ्वांसौ तुष्टुम्भ्वांसः
सम्बोधनम्तुष्टुम्भ्वन् तुष्टुम्भ्वांसौ तुष्टुम्भ्वांसः
द्वितीयातुष्टुम्भ्वांसम् तुष्टुम्भ्वांसौ तुष्टुम्भुषः
तृतीयातुष्टुम्भुषा तुष्टुम्भ्वद्भ्याम् तुष्टुम्भ्वद्भिः
चतुर्थीतुष्टुम्भुषे तुष्टुम्भ्वद्भ्याम् तुष्टुम्भ्वद्भ्यः
पञ्चमीतुष्टुम्भुषः तुष्टुम्भ्वद्भ्याम् तुष्टुम्भ्वद्भ्यः
षष्ठीतुष्टुम्भुषः तुष्टुम्भुषोः तुष्टुम्भुषाम्
सप्तमीतुष्टुम्भुषि तुष्टुम्भुषोः तुष्टुम्भ्वत्सु

समास तुष्टुम्भ्वत्

अव्यय ॰तुष्टुम्भ्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria