सुबन्तावली ?तुष्टुम्भान

Roma

पुमान्एकद्विबहु
प्रथमातुष्टुम्भानः तुष्टुम्भानौ तुष्टुम्भानाः
सम्बोधनम्तुष्टुम्भान तुष्टुम्भानौ तुष्टुम्भानाः
द्वितीयातुष्टुम्भानम् तुष्टुम्भानौ तुष्टुम्भानान्
तृतीयातुष्टुम्भानेन तुष्टुम्भानाभ्याम् तुष्टुम्भानैः तुष्टुम्भानेभिः
चतुर्थीतुष्टुम्भानाय तुष्टुम्भानाभ्याम् तुष्टुम्भानेभ्यः
पञ्चमीतुष्टुम्भानात् तुष्टुम्भानाभ्याम् तुष्टुम्भानेभ्यः
षष्ठीतुष्टुम्भानस्य तुष्टुम्भानयोः तुष्टुम्भानानाम्
सप्तमीतुष्टुम्भाने तुष्टुम्भानयोः तुष्टुम्भानेषु

समास तुष्टुम्भान

अव्यय ॰तुष्टुम्भानम् ॰तुष्टुम्भानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria