Declension table of ?tuṣṭucuṣī

Deva

FeminineSingularDualPlural
Nominativetuṣṭucuṣī tuṣṭucuṣyau tuṣṭucuṣyaḥ
Vocativetuṣṭucuṣi tuṣṭucuṣyau tuṣṭucuṣyaḥ
Accusativetuṣṭucuṣīm tuṣṭucuṣyau tuṣṭucuṣīḥ
Instrumentaltuṣṭucuṣyā tuṣṭucuṣībhyām tuṣṭucuṣībhiḥ
Dativetuṣṭucuṣyai tuṣṭucuṣībhyām tuṣṭucuṣībhyaḥ
Ablativetuṣṭucuṣyāḥ tuṣṭucuṣībhyām tuṣṭucuṣībhyaḥ
Genitivetuṣṭucuṣyāḥ tuṣṭucuṣyoḥ tuṣṭucuṣīṇām
Locativetuṣṭucuṣyām tuṣṭucuṣyoḥ tuṣṭucuṣīṣu

Compound tuṣṭucuṣi - tuṣṭucuṣī -

Adverb -tuṣṭucuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria