Declension table of ?tuṣṭubhvas

Deva

MasculineSingularDualPlural
Nominativetuṣṭubhvān tuṣṭubhvāṃsau tuṣṭubhvāṃsaḥ
Vocativetuṣṭubhvan tuṣṭubhvāṃsau tuṣṭubhvāṃsaḥ
Accusativetuṣṭubhvāṃsam tuṣṭubhvāṃsau tuṣṭubhuṣaḥ
Instrumentaltuṣṭubhuṣā tuṣṭubhvadbhyām tuṣṭubhvadbhiḥ
Dativetuṣṭubhuṣe tuṣṭubhvadbhyām tuṣṭubhvadbhyaḥ
Ablativetuṣṭubhuṣaḥ tuṣṭubhvadbhyām tuṣṭubhvadbhyaḥ
Genitivetuṣṭubhuṣaḥ tuṣṭubhuṣoḥ tuṣṭubhuṣām
Locativetuṣṭubhuṣi tuṣṭubhuṣoḥ tuṣṭubhvatsu

Compound tuṣṭubhvat -

Adverb -tuṣṭubhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria