Declension table of ?tuṣṭubhuṣī

Deva

FeminineSingularDualPlural
Nominativetuṣṭubhuṣī tuṣṭubhuṣyau tuṣṭubhuṣyaḥ
Vocativetuṣṭubhuṣi tuṣṭubhuṣyau tuṣṭubhuṣyaḥ
Accusativetuṣṭubhuṣīm tuṣṭubhuṣyau tuṣṭubhuṣīḥ
Instrumentaltuṣṭubhuṣyā tuṣṭubhuṣībhyām tuṣṭubhuṣībhiḥ
Dativetuṣṭubhuṣyai tuṣṭubhuṣībhyām tuṣṭubhuṣībhyaḥ
Ablativetuṣṭubhuṣyāḥ tuṣṭubhuṣībhyām tuṣṭubhuṣībhyaḥ
Genitivetuṣṭubhuṣyāḥ tuṣṭubhuṣyoḥ tuṣṭubhuṣīṇām
Locativetuṣṭubhuṣyām tuṣṭubhuṣyoḥ tuṣṭubhuṣīṣu

Compound tuṣṭubhuṣi - tuṣṭubhuṣī -

Adverb -tuṣṭubhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria