Declension table of ?tuṣṭimatī

Deva

FeminineSingularDualPlural
Nominativetuṣṭimatī tuṣṭimatyau tuṣṭimatyaḥ
Vocativetuṣṭimati tuṣṭimatyau tuṣṭimatyaḥ
Accusativetuṣṭimatīm tuṣṭimatyau tuṣṭimatīḥ
Instrumentaltuṣṭimatyā tuṣṭimatībhyām tuṣṭimatībhiḥ
Dativetuṣṭimatyai tuṣṭimatībhyām tuṣṭimatībhyaḥ
Ablativetuṣṭimatyāḥ tuṣṭimatībhyām tuṣṭimatībhyaḥ
Genitivetuṣṭimatyāḥ tuṣṭimatyoḥ tuṣṭimatīnām
Locativetuṣṭimatyām tuṣṭimatyoḥ tuṣṭimatīṣu

Compound tuṣṭimati - tuṣṭimatī -

Adverb -tuṣṭimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria