Declension table of tuṣṭimat

Deva

NeuterSingularDualPlural
Nominativetuṣṭimat tuṣṭimantī tuṣṭimatī tuṣṭimanti
Vocativetuṣṭimat tuṣṭimantī tuṣṭimatī tuṣṭimanti
Accusativetuṣṭimat tuṣṭimantī tuṣṭimatī tuṣṭimanti
Instrumentaltuṣṭimatā tuṣṭimadbhyām tuṣṭimadbhiḥ
Dativetuṣṭimate tuṣṭimadbhyām tuṣṭimadbhyaḥ
Ablativetuṣṭimataḥ tuṣṭimadbhyām tuṣṭimadbhyaḥ
Genitivetuṣṭimataḥ tuṣṭimatoḥ tuṣṭimatām
Locativetuṣṭimati tuṣṭimatoḥ tuṣṭimatsu

Adverb -tuṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria