Declension table of ?tuṣṭikara

Deva

NeuterSingularDualPlural
Nominativetuṣṭikaram tuṣṭikare tuṣṭikarāṇi
Vocativetuṣṭikara tuṣṭikare tuṣṭikarāṇi
Accusativetuṣṭikaram tuṣṭikare tuṣṭikarāṇi
Instrumentaltuṣṭikareṇa tuṣṭikarābhyām tuṣṭikaraiḥ
Dativetuṣṭikarāya tuṣṭikarābhyām tuṣṭikarebhyaḥ
Ablativetuṣṭikarāt tuṣṭikarābhyām tuṣṭikarebhyaḥ
Genitivetuṣṭikarasya tuṣṭikarayoḥ tuṣṭikarāṇām
Locativetuṣṭikare tuṣṭikarayoḥ tuṣṭikareṣu

Compound tuṣṭikara -

Adverb -tuṣṭikaram -tuṣṭikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria