Declension table of tuṣṭikāra

Deva

NeuterSingularDualPlural
Nominativetuṣṭikāram tuṣṭikāre tuṣṭikārāṇi
Vocativetuṣṭikāra tuṣṭikāre tuṣṭikārāṇi
Accusativetuṣṭikāram tuṣṭikāre tuṣṭikārāṇi
Instrumentaltuṣṭikāreṇa tuṣṭikārābhyām tuṣṭikāraiḥ
Dativetuṣṭikārāya tuṣṭikārābhyām tuṣṭikārebhyaḥ
Ablativetuṣṭikārāt tuṣṭikārābhyām tuṣṭikārebhyaḥ
Genitivetuṣṭikārasya tuṣṭikārayoḥ tuṣṭikārāṇām
Locativetuṣṭikāre tuṣṭikārayoḥ tuṣṭikāreṣu

Compound tuṣṭikāra -

Adverb -tuṣṭikāram -tuṣṭikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria