Declension table of ?tuṣṭijanana

Deva

MasculineSingularDualPlural
Nominativetuṣṭijananaḥ tuṣṭijananau tuṣṭijananāḥ
Vocativetuṣṭijanana tuṣṭijananau tuṣṭijananāḥ
Accusativetuṣṭijananam tuṣṭijananau tuṣṭijananān
Instrumentaltuṣṭijananena tuṣṭijananābhyām tuṣṭijananaiḥ tuṣṭijananebhiḥ
Dativetuṣṭijananāya tuṣṭijananābhyām tuṣṭijananebhyaḥ
Ablativetuṣṭijananāt tuṣṭijananābhyām tuṣṭijananebhyaḥ
Genitivetuṣṭijananasya tuṣṭijananayoḥ tuṣṭijananānām
Locativetuṣṭijanane tuṣṭijananayoḥ tuṣṭijananeṣu

Compound tuṣṭijanana -

Adverb -tuṣṭijananam -tuṣṭijananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria