Declension table of ?tuṣṭida

Deva

NeuterSingularDualPlural
Nominativetuṣṭidam tuṣṭide tuṣṭidāni
Vocativetuṣṭida tuṣṭide tuṣṭidāni
Accusativetuṣṭidam tuṣṭide tuṣṭidāni
Instrumentaltuṣṭidena tuṣṭidābhyām tuṣṭidaiḥ
Dativetuṣṭidāya tuṣṭidābhyām tuṣṭidebhyaḥ
Ablativetuṣṭidāt tuṣṭidābhyām tuṣṭidebhyaḥ
Genitivetuṣṭidasya tuṣṭidayoḥ tuṣṭidānām
Locativetuṣṭide tuṣṭidayoḥ tuṣṭideṣu

Compound tuṣṭida -

Adverb -tuṣṭidam -tuṣṭidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria