Declension table of ?tuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativetuṣṭavatī tuṣṭavatyau tuṣṭavatyaḥ
Vocativetuṣṭavati tuṣṭavatyau tuṣṭavatyaḥ
Accusativetuṣṭavatīm tuṣṭavatyau tuṣṭavatīḥ
Instrumentaltuṣṭavatyā tuṣṭavatībhyām tuṣṭavatībhiḥ
Dativetuṣṭavatyai tuṣṭavatībhyām tuṣṭavatībhyaḥ
Ablativetuṣṭavatyāḥ tuṣṭavatībhyām tuṣṭavatībhyaḥ
Genitivetuṣṭavatyāḥ tuṣṭavatyoḥ tuṣṭavatīnām
Locativetuṣṭavatyām tuṣṭavatyoḥ tuṣṭavatīṣu

Compound tuṣṭavati - tuṣṭavatī -

Adverb -tuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria