Declension table of tuṣṭa

Deva

NeuterSingularDualPlural
Nominativetuṣṭam tuṣṭe tuṣṭāni
Vocativetuṣṭa tuṣṭe tuṣṭāni
Accusativetuṣṭam tuṣṭe tuṣṭāni
Instrumentaltuṣṭena tuṣṭābhyām tuṣṭaiḥ
Dativetuṣṭāya tuṣṭābhyām tuṣṭebhyaḥ
Ablativetuṣṭāt tuṣṭābhyām tuṣṭebhyaḥ
Genitivetuṣṭasya tuṣṭayoḥ tuṣṭānām
Locativetuṣṭe tuṣṭayoḥ tuṣṭeṣu

Compound tuṣṭa -

Adverb -tuṣṭam -tuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria