Declension table of tuṣṭa

Deva

MasculineSingularDualPlural
Nominativetuṣṭaḥ tuṣṭau tuṣṭāḥ
Vocativetuṣṭa tuṣṭau tuṣṭāḥ
Accusativetuṣṭam tuṣṭau tuṣṭān
Instrumentaltuṣṭena tuṣṭābhyām tuṣṭaiḥ tuṣṭebhiḥ
Dativetuṣṭāya tuṣṭābhyām tuṣṭebhyaḥ
Ablativetuṣṭāt tuṣṭābhyām tuṣṭebhyaḥ
Genitivetuṣṭasya tuṣṭayoḥ tuṣṭānām
Locativetuṣṭe tuṣṭayoḥ tuṣṭeṣu

Compound tuṣṭa -

Adverb -tuṣṭam -tuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria