Declension table of ?tuṇika

Deva

MasculineSingularDualPlural
Nominativetuṇikaḥ tuṇikau tuṇikāḥ
Vocativetuṇika tuṇikau tuṇikāḥ
Accusativetuṇikam tuṇikau tuṇikān
Instrumentaltuṇikena tuṇikābhyām tuṇikaiḥ tuṇikebhiḥ
Dativetuṇikāya tuṇikābhyām tuṇikebhyaḥ
Ablativetuṇikāt tuṇikābhyām tuṇikebhyaḥ
Genitivetuṇikasya tuṇikayoḥ tuṇikānām
Locativetuṇike tuṇikayoḥ tuṇikeṣu

Compound tuṇika -

Adverb -tuṇikam -tuṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria