Declension table of ?tuṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativetuṇḍyamānaḥ tuṇḍyamānau tuṇḍyamānāḥ
Vocativetuṇḍyamāna tuṇḍyamānau tuṇḍyamānāḥ
Accusativetuṇḍyamānam tuṇḍyamānau tuṇḍyamānān
Instrumentaltuṇḍyamānena tuṇḍyamānābhyām tuṇḍyamānaiḥ tuṇḍyamānebhiḥ
Dativetuṇḍyamānāya tuṇḍyamānābhyām tuṇḍyamānebhyaḥ
Ablativetuṇḍyamānāt tuṇḍyamānābhyām tuṇḍyamānebhyaḥ
Genitivetuṇḍyamānasya tuṇḍyamānayoḥ tuṇḍyamānānām
Locativetuṇḍyamāne tuṇḍyamānayoḥ tuṇḍyamāneṣu

Compound tuṇḍyamāna -

Adverb -tuṇḍyamānam -tuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria