Declension table of ?tuṇḍitavya

Deva

NeuterSingularDualPlural
Nominativetuṇḍitavyam tuṇḍitavye tuṇḍitavyāni
Vocativetuṇḍitavya tuṇḍitavye tuṇḍitavyāni
Accusativetuṇḍitavyam tuṇḍitavye tuṇḍitavyāni
Instrumentaltuṇḍitavyena tuṇḍitavyābhyām tuṇḍitavyaiḥ
Dativetuṇḍitavyāya tuṇḍitavyābhyām tuṇḍitavyebhyaḥ
Ablativetuṇḍitavyāt tuṇḍitavyābhyām tuṇḍitavyebhyaḥ
Genitivetuṇḍitavyasya tuṇḍitavyayoḥ tuṇḍitavyānām
Locativetuṇḍitavye tuṇḍitavyayoḥ tuṇḍitavyeṣu

Compound tuṇḍitavya -

Adverb -tuṇḍitavyam -tuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria