Declension table of ?tuṇḍitā

Deva

FeminineSingularDualPlural
Nominativetuṇḍitā tuṇḍite tuṇḍitāḥ
Vocativetuṇḍite tuṇḍite tuṇḍitāḥ
Accusativetuṇḍitām tuṇḍite tuṇḍitāḥ
Instrumentaltuṇḍitayā tuṇḍitābhyām tuṇḍitābhiḥ
Dativetuṇḍitāyai tuṇḍitābhyām tuṇḍitābhyaḥ
Ablativetuṇḍitāyāḥ tuṇḍitābhyām tuṇḍitābhyaḥ
Genitivetuṇḍitāyāḥ tuṇḍitayoḥ tuṇḍitānām
Locativetuṇḍitāyām tuṇḍitayoḥ tuṇḍitāsu

Adverb -tuṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria