Declension table of ?tuṇḍita

Deva

MasculineSingularDualPlural
Nominativetuṇḍitaḥ tuṇḍitau tuṇḍitāḥ
Vocativetuṇḍita tuṇḍitau tuṇḍitāḥ
Accusativetuṇḍitam tuṇḍitau tuṇḍitān
Instrumentaltuṇḍitena tuṇḍitābhyām tuṇḍitaiḥ tuṇḍitebhiḥ
Dativetuṇḍitāya tuṇḍitābhyām tuṇḍitebhyaḥ
Ablativetuṇḍitāt tuṇḍitābhyām tuṇḍitebhyaḥ
Genitivetuṇḍitasya tuṇḍitayoḥ tuṇḍitānām
Locativetuṇḍite tuṇḍitayoḥ tuṇḍiteṣu

Compound tuṇḍita -

Adverb -tuṇḍitam -tuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria