Declension table of ?tuṇḍila

Deva

NeuterSingularDualPlural
Nominativetuṇḍilam tuṇḍile tuṇḍilāni
Vocativetuṇḍila tuṇḍile tuṇḍilāni
Accusativetuṇḍilam tuṇḍile tuṇḍilāni
Instrumentaltuṇḍilena tuṇḍilābhyām tuṇḍilaiḥ
Dativetuṇḍilāya tuṇḍilābhyām tuṇḍilebhyaḥ
Ablativetuṇḍilāt tuṇḍilābhyām tuṇḍilebhyaḥ
Genitivetuṇḍilasya tuṇḍilayoḥ tuṇḍilānām
Locativetuṇḍile tuṇḍilayoḥ tuṇḍileṣu

Compound tuṇḍila -

Adverb -tuṇḍilam -tuṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria