Declension table of tuṇḍika

Deva

NeuterSingularDualPlural
Nominativetuṇḍikam tuṇḍike tuṇḍikāni
Vocativetuṇḍika tuṇḍike tuṇḍikāni
Accusativetuṇḍikam tuṇḍike tuṇḍikāni
Instrumentaltuṇḍikena tuṇḍikābhyām tuṇḍikaiḥ
Dativetuṇḍikāya tuṇḍikābhyām tuṇḍikebhyaḥ
Ablativetuṇḍikāt tuṇḍikābhyām tuṇḍikebhyaḥ
Genitivetuṇḍikasya tuṇḍikayoḥ tuṇḍikānām
Locativetuṇḍike tuṇḍikayoḥ tuṇḍikeṣu

Compound tuṇḍika -

Adverb -tuṇḍikam -tuṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria