सुबन्तावली ?तुण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुण्डिष्यन्ती तुण्डिष्यन्त्यौ तुण्डिष्यन्त्यः
सम्बोधनम्तुण्डिष्यन्ति तुण्डिष्यन्त्यौ तुण्डिष्यन्त्यः
द्वितीयातुण्डिष्यन्तीम् तुण्डिष्यन्त्यौ तुण्डिष्यन्तीः
तृतीयातुण्डिष्यन्त्या तुण्डिष्यन्तीभ्याम् तुण्डिष्यन्तीभिः
चतुर्थीतुण्डिष्यन्त्यै तुण्डिष्यन्तीभ्याम् तुण्डिष्यन्तीभ्यः
पञ्चमीतुण्डिष्यन्त्याः तुण्डिष्यन्तीभ्याम् तुण्डिष्यन्तीभ्यः
षष्ठीतुण्डिष्यन्त्याः तुण्डिष्यन्त्योः तुण्डिष्यन्तीनाम्
सप्तमीतुण्डिष्यन्त्याम् तुण्डिष्यन्त्योः तुण्डिष्यन्तीषु

समास तुण्डिष्यन्ति तुण्डिष्यन्ती

अव्यय ॰तुण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria