Declension table of ?tuṇḍamāna

Deva

MasculineSingularDualPlural
Nominativetuṇḍamānaḥ tuṇḍamānau tuṇḍamānāḥ
Vocativetuṇḍamāna tuṇḍamānau tuṇḍamānāḥ
Accusativetuṇḍamānam tuṇḍamānau tuṇḍamānān
Instrumentaltuṇḍamānena tuṇḍamānābhyām tuṇḍamānaiḥ tuṇḍamānebhiḥ
Dativetuṇḍamānāya tuṇḍamānābhyām tuṇḍamānebhyaḥ
Ablativetuṇḍamānāt tuṇḍamānābhyām tuṇḍamānebhyaḥ
Genitivetuṇḍamānasya tuṇḍamānayoḥ tuṇḍamānānām
Locativetuṇḍamāne tuṇḍamānayoḥ tuṇḍamāneṣu

Compound tuṇḍamāna -

Adverb -tuṇḍamānam -tuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria