Declension table of ?tuṇḍadevabhakta

Deva

MasculineSingularDualPlural
Nominativetuṇḍadevabhaktaḥ tuṇḍadevabhaktau tuṇḍadevabhaktāḥ
Vocativetuṇḍadevabhakta tuṇḍadevabhaktau tuṇḍadevabhaktāḥ
Accusativetuṇḍadevabhaktam tuṇḍadevabhaktau tuṇḍadevabhaktān
Instrumentaltuṇḍadevabhaktena tuṇḍadevabhaktābhyām tuṇḍadevabhaktaiḥ tuṇḍadevabhaktebhiḥ
Dativetuṇḍadevabhaktāya tuṇḍadevabhaktābhyām tuṇḍadevabhaktebhyaḥ
Ablativetuṇḍadevabhaktāt tuṇḍadevabhaktābhyām tuṇḍadevabhaktebhyaḥ
Genitivetuṇḍadevabhaktasya tuṇḍadevabhaktayoḥ tuṇḍadevabhaktānām
Locativetuṇḍadevabhakte tuṇḍadevabhaktayoḥ tuṇḍadevabhakteṣu

Compound tuṇḍadevabhakta -

Adverb -tuṇḍadevabhaktam -tuṇḍadevabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria