Declension table of ?tuḍyamāna

Deva

MasculineSingularDualPlural
Nominativetuḍyamānaḥ tuḍyamānau tuḍyamānāḥ
Vocativetuḍyamāna tuḍyamānau tuḍyamānāḥ
Accusativetuḍyamānam tuḍyamānau tuḍyamānān
Instrumentaltuḍyamānena tuḍyamānābhyām tuḍyamānaiḥ tuḍyamānebhiḥ
Dativetuḍyamānāya tuḍyamānābhyām tuḍyamānebhyaḥ
Ablativetuḍyamānāt tuḍyamānābhyām tuḍyamānebhyaḥ
Genitivetuḍyamānasya tuḍyamānayoḥ tuḍyamānānām
Locativetuḍyamāne tuḍyamānayoḥ tuḍyamāneṣu

Compound tuḍyamāna -

Adverb -tuḍyamānam -tuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria