Declension table of ?tuḍitavya

Deva

MasculineSingularDualPlural
Nominativetuḍitavyaḥ tuḍitavyau tuḍitavyāḥ
Vocativetuḍitavya tuḍitavyau tuḍitavyāḥ
Accusativetuḍitavyam tuḍitavyau tuḍitavyān
Instrumentaltuḍitavyena tuḍitavyābhyām tuḍitavyaiḥ tuḍitavyebhiḥ
Dativetuḍitavyāya tuḍitavyābhyām tuḍitavyebhyaḥ
Ablativetuḍitavyāt tuḍitavyābhyām tuḍitavyebhyaḥ
Genitivetuḍitavyasya tuḍitavyayoḥ tuḍitavyānām
Locativetuḍitavye tuḍitavyayoḥ tuḍitavyeṣu

Compound tuḍitavya -

Adverb -tuḍitavyam -tuḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria