Declension table of ?tuḍamāna

Deva

MasculineSingularDualPlural
Nominativetuḍamānaḥ tuḍamānau tuḍamānāḥ
Vocativetuḍamāna tuḍamānau tuḍamānāḥ
Accusativetuḍamānam tuḍamānau tuḍamānān
Instrumentaltuḍamānena tuḍamānābhyām tuḍamānaiḥ tuḍamānebhiḥ
Dativetuḍamānāya tuḍamānābhyām tuḍamānebhyaḥ
Ablativetuḍamānāt tuḍamānābhyām tuḍamānebhyaḥ
Genitivetuḍamānasya tuḍamānayoḥ tuḍamānānām
Locativetuḍamāne tuḍamānayoḥ tuḍamāneṣu

Compound tuḍamāna -

Adverb -tuḍamānam -tuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria