Declension table of ?tuḍḍitavya

Deva

MasculineSingularDualPlural
Nominativetuḍḍitavyaḥ tuḍḍitavyau tuḍḍitavyāḥ
Vocativetuḍḍitavya tuḍḍitavyau tuḍḍitavyāḥ
Accusativetuḍḍitavyam tuḍḍitavyau tuḍḍitavyān
Instrumentaltuḍḍitavyena tuḍḍitavyābhyām tuḍḍitavyaiḥ tuḍḍitavyebhiḥ
Dativetuḍḍitavyāya tuḍḍitavyābhyām tuḍḍitavyebhyaḥ
Ablativetuḍḍitavyāt tuḍḍitavyābhyām tuḍḍitavyebhyaḥ
Genitivetuḍḍitavyasya tuḍḍitavyayoḥ tuḍḍitavyānām
Locativetuḍḍitavye tuḍḍitavyayoḥ tuḍḍitavyeṣu

Compound tuḍḍitavya -

Adverb -tuḍḍitavyam -tuḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria